Original

एते शकुन्ता बहवः समन्ताद्विचरन्ति हि ।तवोत्तमाङ्गे संभूताः श्येनाश्चान्याश्च जातयः ॥ २ ॥

Segmented

एते शकुन्ता बहवः समन्ताद् विचरन्ति हि ते उत्तमाङ्गे सम्भूताः श्येनाः च अन्याः च जातयः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
शकुन्ता शकुन्त pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
समन्ताद् समन्तात् pos=i
विचरन्ति विचर् pos=v,p=3,n=p,l=lat
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
उत्तमाङ्गे उत्तमाङ्ग pos=n,g=n,c=7,n=s
सम्भूताः सम्भू pos=va,g=m,c=1,n=p,f=part
श्येनाः श्येन pos=n,g=m,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
pos=i
जातयः जाति pos=n,g=f,c=1,n=p