Original

ततोऽचिरेण कालेन तुलाधारः स एव च ।दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम् ।स्वं स्वं स्थानमुपागम्य स्वकर्मफलनिर्जितम् ॥ १९ ॥

Segmented

ततो ऽचिरेण कालेन तुलाधारः स एव च दिवम् गत्वा महा-प्राज्ञौ विहरेताम् यथासुखम् स्वम् स्वम् स्थानम् उपागम्य स्व-कर्म-फल-निर्जितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽचिरेण अचिर pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
तुलाधारः तुलाधार pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
दिवम् दिव् pos=n,g=,c=2,n=s
गत्वा गम् pos=vi
महा महत् pos=a,comp=y
प्राज्ञौ प्राज्ञ pos=a,g=m,c=1,n=d
विहरेताम् विहृ pos=v,p=3,n=d,l=vidhilin
यथासुखम् यथासुखम् pos=i
स्वम् स्व pos=a,g=n,c=2,n=s
स्वम् स्व pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
उपागम्य उपागम् pos=vi
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
निर्जितम् निर्जि pos=va,g=n,c=2,n=s,f=part