Original

तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि स द्विजः ।तुलाधारस्य कौन्तेय शान्तिमेवान्वपद्यत ॥ १८ ॥

Segmented

तस्य विख्यात-वीर्यस्य श्रुत्वा वाक्यानि स द्विजः तुलाधारस्य कौन्तेय शान्तिम् एव अन्वपद्यत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विख्यात विख्या pos=va,comp=y,f=part
वीर्यस्य वीर्य pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
तुलाधारस्य तुलाधार pos=n,g=m,c=6,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan