Original

एवं बहुमतार्थं च तुलाधारेण भाषितम् ।सम्यक्चैवमुपालब्धो धर्मश्चोक्तः सनातनः ॥ १७ ॥

Segmented

एवम् बहु-मत-अर्थम् च तुलाधारेण भाषितम् सम्यक् च एवम् उपालब्धो धर्मः च उक्तवान् सनातनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहु बहु pos=a,comp=y
मत मत pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
तुलाधारेण तुलाधार pos=n,g=m,c=3,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
सम्यक् सम्यक् pos=i
pos=i
एवम् एवम् pos=i
उपालब्धो उपालभ् pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सनातनः सनातन pos=n,g=m,c=1,n=s