Original

स्पर्धां जहि महाप्राज्ञ ततः प्राप्स्यसि यत्परम् ।श्रद्धावाञ्श्रद्दधानश्च धर्मांश्चैवेह वाणिजः ।स्ववर्त्मनि स्थितश्चैव गरीयानेष जाजले ॥ १६ ॥

Segmented

स्पर्धाम् जहि महा-प्राज्ञैः ततः प्राप्स्यसि यत् परम् श्रद्धावाञ् श्रद्दधानः च धर्मान् च एव इह वाणिजः स्व-वर्त्मन् स्थितः च एव गरीयान् एष जाजले

Analysis

Word Lemma Parse
स्पर्धाम् स्पर्धा pos=n,g=f,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
ततः ततस् pos=i
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
यत् यद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
श्रद्धावाञ् श्रद्धावत् pos=a,g=m,c=1,n=s
श्रद्दधानः श्रद्धा pos=va,g=m,c=1,n=s,f=part
pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
इह इह pos=i
वाणिजः वाणिज pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
वर्त्मन् वर्त्मन् pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
गरीयान् गरीयस् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
जाजले जाजलि pos=n,g=m,c=8,n=s