Original

किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना ।श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ १४ ॥

Segmented

किम् तस्य तपसा कार्यम् किम् वृत्तेन किम् आत्मना श्रद्धा-मयः ऽयम् पुरुषो यो यद्-श्रद्धः स एव सः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
किम् pos=n,g=n,c=1,n=s
वृत्तेन वृत्त pos=n,g=n,c=3,n=s
किम् pos=n,g=n,c=1,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
श्रद्धा श्रद्धा pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
यद् यद् pos=n,comp=y
श्रद्धः श्रद्धा pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s