Original

ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह ।निवृत्तशीलदोषो यः श्रद्धावान्पूत एव सः ॥ १३ ॥

Segmented

ज्यायसी या पवित्राणाम् निवृत्तिः श्रद्धया सह निवृत्त-शील-दोषः यः श्रद्धावान् पूत एव सः

Analysis

Word Lemma Parse
ज्यायसी ज्यायस् pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
पवित्राणाम् पवित्र pos=n,g=n,c=6,n=p
निवृत्तिः निवृत्ति pos=n,g=f,c=1,n=s
श्रद्धया श्रद्धा pos=n,g=f,c=3,n=s
सह सह pos=i
निवृत्त निवृत् pos=va,comp=y,f=part
शील शील pos=n,comp=y
दोषः दोष pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
श्रद्धावान् श्रद्धावत् pos=a,g=m,c=1,n=s
पूत पू pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s