Original

प्रजापतिस्तानुवाच विषमं कृतमित्युत ।श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ।भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः ॥ १० ॥

Segmented

प्रजापतिः तान् उवाच विषमम् कृतम् इति उत श्रद्धा-पूतम् वदान्यस्य हतम् अश्रद्धा इतरत् भोज्यम् अन्नम् वदान्यस्य कदर्यस्य न वार्धुषेः

Analysis

Word Lemma Parse
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
विषमम् विषम pos=a,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
उत उत pos=i
श्रद्धा श्रद्धा pos=n,comp=y
पूतम् पू pos=va,g=n,c=1,n=s,f=part
वदान्यस्य वदान्य pos=a,g=m,c=6,n=s
हतम् हन् pos=va,g=n,c=1,n=s,f=part
अश्रद्धा अश्रद्धा pos=n,g=f,c=3,n=s
इतरत् इतर pos=n,g=n,c=1,n=s
भोज्यम् भुज् pos=va,g=n,c=1,n=s,f=krtya
अन्नम् अन्न pos=n,g=n,c=1,n=s
वदान्यस्य वदान्य pos=a,g=m,c=6,n=s
कदर्यस्य कदर्य pos=a,g=m,c=6,n=s
pos=i
वार्धुषेः वार्द्धुषि pos=n,g=m,c=6,n=s