Original

तुलाधार उवाच ।सद्भिर्वा यदि वासद्भिरयं पन्थाः समाश्रितः ।प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद्यथा ॥ १ ॥

Segmented

तुलाधार उवाच सद्भिः वा यदि वा असद्भिः अयम् पन्थाः समाश्रितः प्रत्यक्षम् क्रियताम् साधु ततो ज्ञास्यसि तद् यथा

Analysis

Word Lemma Parse
तुलाधार तुलाधार pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सद्भिः सत् pos=a,g=m,c=3,n=p
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
असद्भिः असत् pos=a,g=m,c=3,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
साधु साधु pos=a,g=n,c=1,n=s
ततो ततस् pos=i
ज्ञास्यसि ज्ञा pos=v,p=2,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
यथा यथा pos=i