Original

इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः ।पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम् ॥ ९ ॥

Segmented

इति उक्तवान् जाजलिः भूतैः प्रत्युवाच महा-तपाः पश्येयम् तम् अहम् प्राज्ञम् तुलाधारम् यशस्विनम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
जाजलिः जाजलि pos=n,g=m,c=1,n=s
भूतैः भूत pos=n,g=n,c=3,n=p
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
तुलाधारम् तुलाधार pos=n,g=m,c=2,n=s
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s