Original

तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः ।सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम ॥ ८ ॥

Segmented

तुलाधारो वणिज्-धर्मा वाराणस्याम् महा-यशाः सो अपि एवम् न अर्हते वक्तुम् यथा त्वम् द्विजसत्तम

Analysis

Word Lemma Parse
तुलाधारो तुलाधार pos=n,g=m,c=1,n=s
वणिज् वणिज् pos=n,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s
वाराणस्याम् वाराणसी pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
pos=i
अर्हते अर्ह् pos=v,p=3,n=s,l=lat
वक्तुम् वच् pos=vi
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s