Original

न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे ।अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै ॥ ६ ॥

Segmented

न मया सदृशो अस्ति इह लोके स्थावर-जङ्गमे अप्सु वैहायसम् गच्छेत् मया यो ऽन्यः सह इति वै

Analysis

Word Lemma Parse
pos=i
मया मद् pos=n,g=,c=3,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
लोके लोक pos=n,g=m,c=7,n=s
स्थावर स्थावर pos=a,comp=y
जङ्गमे जङ्गम pos=a,g=m,c=7,n=s
अप्सु अप् pos=n,g=n,c=7,n=p
वैहायसम् वैहायस pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
मया मद् pos=n,g=,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
सह सह pos=i
इति इति pos=i
वै वै pos=i