Original

अमर्षवशमापन्नस्ततः प्राप्तो भवानिह ।करवाणि प्रियं किं ते तद्ब्रूहि द्विजसत्तम ॥ ५१ ॥

Segmented

अमर्ष-वशम् आपन्नः ततस् प्राप्तो भवान् इह करवाणि प्रियम् किम् ते तद् ब्रूहि द्विजसत्तम

Analysis

Word Lemma Parse
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
भवान् भवत् pos=a,g=m,c=1,n=s
इह इह pos=i
करवाणि कृ pos=v,p=1,n=s,l=lot
प्रियम् प्रिय pos=a,g=n,c=2,n=s
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s