Original

जातपक्षा यदा ते च गताश्चारीमितस्ततः ।मन्यमानस्ततो धर्मं चटकप्रभवं द्विज ।खे वाचं त्वमथाश्रौषीर्मां प्रति द्विजसत्तम ॥ ५० ॥

Segmented

जात-पक्षाः यदा ते च गताः चारीम् इतस् ततस् मन्यमानः ततस् धर्मम् चटक-प्रभवम् द्विज खे वाचम् त्वम् अथ अश्रौषीः माम् प्रति द्विजसत्तम

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
पक्षाः पक्ष pos=n,g=m,c=1,n=p
यदा यदा pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
गताः गम् pos=va,g=m,c=1,n=p,f=part
चारीम् चारी pos=n,g=f,c=2,n=s
इतस् इतस् pos=i
ततस् ततस् pos=i
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
चटक चटक pos=n,comp=y
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
खे pos=n,g=n,c=7,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अथ अथ pos=i
अश्रौषीः श्रु pos=v,p=2,n=s,l=lun
माम् मद् pos=n,g=,c=2,n=s
प्रति प्रति pos=i
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s