Original

ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः ।क्षिप्रं शिरस्यजायन्त ते च संभावितास्त्वया ॥ ४९ ॥

Segmented

ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः क्षिप्रम् शिरसि अजायन्त ते च संभाविताः त्वया

Analysis

Word Lemma Parse
ततः ततस् pos=i
सिद्धस्य सिद्ध pos=n,g=m,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
शकुन्तकाः शकुन्तक pos=n,g=m,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
शिरसि शिरस् pos=n,g=n,c=7,n=s
अजायन्त जन् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
pos=i
संभाविताः सम्भावय् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s