Original

सागरानूपमाश्रित्य तपस्तप्तं त्वया महत् ।न च धर्मस्य संज्ञां त्वं पुरा वेत्थ कथंचन ॥ ४८ ॥

Segmented

सागर-अनूपम् आश्रित्य तपः तप्तम् त्वया महत् न च धर्मस्य संज्ञाम् त्वम् पुरा वेत्थ कथंचन

Analysis

Word Lemma Parse
सागर सागर pos=n,comp=y
अनूपम् अनूप pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
महत् महत् pos=a,g=n,c=1,n=s
pos=i
pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरा पुरा pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
कथंचन कथंचन pos=i