Original

तुलाधार उवाच ।आयानेवासि विदितो मम ब्रह्मन्न संशयः ।ब्रवीमि यत्तु वचनं तच्छृणुष्व द्विजोत्तम ॥ ४७ ॥

Segmented

तुलाधार उवाच एव असि विदितो मम ब्रह्मन् न संशयः ब्रवीमि यत् तु वचनम् तत् शृणुष्व द्विजोत्तम

Analysis

Word Lemma Parse
तुलाधार तुलाधार pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एव एव pos=i
असि अस् pos=v,p=2,n=s,l=lat
विदितो विद् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s