Original

सोऽमर्षवशमापन्नस्तुलाधारदिदृक्षया ।पृथिवीमचरद्राजन्यत्रसायंगृहो मुनिः ॥ ४४ ॥

Segmented

सो अमर्ष-वशम् आपन्नः तुलाधार-दिदृक्षया पृथिवीम् अचरद् राजन् यत्रसायंगृहो मुनिः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
तुलाधार तुलाधार pos=n,comp=y
दिदृक्षया दिदृक्षा pos=n,g=f,c=3,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
अचरद् चर् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
यत्रसायंगृहो यत्रसायंगृह pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s