Original

वाराणस्यां महाप्राज्ञस्तुलाधारः प्रतिष्ठितः ।सोऽप्येवं नार्हते वक्तुं यथा त्वं भाषसे द्विज ॥ ४३ ॥

Segmented

वाराणस्याम् महा-प्राज्ञः तुलाधारः प्रतिष्ठितः सो अपि एवम् न अर्हते वक्तुम् यथा त्वम् भाषसे द्विज

Analysis

Word Lemma Parse
वाराणस्याम् वाराणसी pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तुलाधारः तुलाधार pos=n,g=m,c=1,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
pos=i
अर्हते अर्ह् pos=v,p=3,n=s,l=lat
वक्तुम् वच् pos=vi
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat
द्विज द्विज pos=n,g=m,c=8,n=s