Original

अथान्तरिक्षे वागासीत्तां स शुश्राव जाजलिः ।धर्मेण न समस्त्वं वै तुलाधारस्य जाजले ॥ ४२ ॥

Segmented

अथ अन्तरिक्षे वाग् आसीत् ताम् स शुश्राव जाजलिः धर्मेण न समः त्वम् वै तुलाधारस्य जाजले

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
ताम् तद् pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
जाजलिः जाजलि pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
समः सम pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
तुलाधारस्य तुलाधार pos=n,g=m,c=6,n=s
जाजले जाजलि pos=n,g=m,c=8,n=s