Original

संभाव्य चटकान्मूर्ध्नि जाजलिर्जपतां वरः ।आस्फोटयत्तदाकाशे धर्मः प्राप्तो मयेति वै ॥ ४१ ॥

Segmented

संभाव्य चटकान् मूर्ध्नि जाजलिः जपताम् वरः आस्फोटयत् तद्-आकाशे धर्मः प्राप्तो मया इति वै

Analysis

Word Lemma Parse
संभाव्य सम्भावय् pos=vi
चटकान् चटक pos=n,g=m,c=2,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
जाजलिः जाजलि pos=n,g=m,c=1,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
आस्फोटयत् आस्फोटय् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,comp=y
आकाशे आकाश pos=n,g=n,c=7,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i
वै वै pos=i