Original

स कदाचिन्महातेजा जलवासो महीपते ।चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः ॥ ४ ॥

Segmented

स कदाचिद् महा-तेजाः जल-वासः महीपते चचार लोकान् विप्र-ऋषिः प्रेक्षमाणो मनोजवः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
महीपते महीपति pos=n,g=m,c=8,n=s
चचार चर् pos=v,p=3,n=s,l=lit
लोकान् लोक pos=n,g=m,c=2,n=p
विप्र विप्र pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रेक्षमाणो प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
मनोजवः मनोजव pos=a,g=m,c=1,n=s