Original

स तथा निर्गतान्दृष्ट्वा शकुन्तान्नियतव्रतः ।संभावितात्मा संभाव्य भृशं प्रीतस्तदाभवन् ॥ ३९ ॥

Segmented

स तथा निर्गतान् दृष्ट्वा शकुन्तान् नियमित-व्रतः सम्भावय्-आत्मा संभाव्य भृशम् प्रीतः तदा अभवन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
निर्गतान् निर्गम् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
शकुन्तान् शकुन्त pos=n,g=m,c=2,n=p
नियमित नियम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
सम्भावय् सम्भावय् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
संभाव्य सम्भावय् pos=vi
भृशम् भृशम् pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
अभवन् भू pos=v,p=3,n=p,l=lan