Original

ततस्तेषु प्रलीनेषु जाजलिर्जातविस्मयः ।सिद्धोऽस्मीति मतिं चक्रे ततस्तं मान आविशत् ॥ ३८ ॥

Segmented

ततस् तेषु प्रलीनेषु जाजलिः जात-विस्मयः सिद्धो अस्मि इति मतिम् चक्रे ततस् तम् मान आविशत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
प्रलीनेषु प्रली pos=va,g=m,c=7,n=p,f=part
जाजलिः जाजलि pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
विस्मयः विस्मय pos=n,g=m,c=1,n=s
सिद्धो सिद्ध pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
मतिम् मति pos=n,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
मान मान pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan