Original

कदाचिन्मासमात्रेण समुत्पत्य विहंगमाः ।नैवागच्छंस्ततो राजन्प्रातिष्ठत स जाजलिः ॥ ३७ ॥

Segmented

कदाचिद् मास-मात्रेण समुत्पत्य विहंगमाः न एव आगच्छन् ततो राजन् प्रातिष्ठत स जाजलिः

Analysis

Word Lemma Parse
कदाचिद् कदाचिद् pos=i
मास मास pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
समुत्पत्य समुत्पत् pos=vi
विहंगमाः विहंगम pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
आगच्छन् आगम् pos=v,p=3,n=p,l=lan
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
जाजलिः जाजलि pos=n,g=m,c=1,n=s