Original

क्रमेण च पुनः सर्वे दिवसानि बहून्यपि ।नोपावर्तन्त शकुना जातप्राणाः स्म ते यदा ॥ ३६ ॥

Segmented

क्रमेण च पुनः सर्वे दिवसानि बहूनि अपि न उपावर्तन्त शकुना जात-प्राणाः स्म ते यदा

Analysis

Word Lemma Parse
क्रमेण क्रमेण pos=i
pos=i
पुनः पुनर् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
दिवसानि दिवस pos=n,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
अपि अपि pos=i
pos=i
उपावर्तन्त उपावृत् pos=v,p=3,n=p,l=lan
शकुना शकुन pos=n,g=m,c=1,n=p
जात जन् pos=va,comp=y,f=part
प्राणाः प्राण pos=n,g=m,c=1,n=p
स्म स्म pos=i
ते तद् pos=n,g=m,c=1,n=p
यदा यदा pos=i