Original

कदाचिद्दिवसान्पञ्च समुत्पत्य विहंगमाः ।षष्ठेऽहनि समाजग्मुर्न चाकम्पत जाजलिः ॥ ३५ ॥

Segmented

कदाचिद् दिवसान् पञ्च समुत्पत्य विहंगमाः षष्ठे ऽहनि समाजग्मुः न च अकम्पत जाजलिः

Analysis

Word Lemma Parse
कदाचिद् कदाचिद् pos=i
दिवसान् दिवस pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
समुत्पत्य समुत्पत् pos=vi
विहंगमाः विहंगम pos=n,g=m,c=1,n=p
षष्ठे षष्ठ pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
pos=i
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
जाजलिः जाजलि pos=n,g=m,c=1,n=s