Original

अथ ते दिवसं चारीं गत्वा सायं पुनर्नृप ।उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः ॥ ३४ ॥

Segmented

अथ ते दिवसम् चारीम् गत्वा सायम् पुनः नृप उपावर्तन्त तत्र एव निवास-अर्थम् शकुन्तकाः

Analysis

Word Lemma Parse
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
दिवसम् दिवस pos=n,g=m,c=2,n=s
चारीम् चारी pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
सायम् सायम् pos=i
पुनः पुनर् pos=i
नृप नृप pos=n,g=m,c=8,n=s
उपावर्तन्त उपावृत् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
एव एव pos=i
निवास निवास pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
शकुन्तकाः शकुन्तक pos=n,g=m,c=1,n=p