Original

कदाचित्पुनरभ्येत्य पुनर्गच्छन्ति संततम् ।त्यक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः ॥ ३३ ॥

Segmented

कदाचित् पुनः अभ्येत्य पुनः गच्छन्ति संततम् त्यक्ता मातृ-पितृभ्याम् ते न च अकम्पत जाजलिः

Analysis

Word Lemma Parse
कदाचित् कदाचिद् pos=i
पुनः पुनर् pos=i
अभ्येत्य अभ्ये pos=vi
पुनः पुनर् pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
संततम् संततम् pos=i
त्यक्ता त्यज् pos=va,g=m,c=1,n=p,f=part
मातृ मातृ pos=n,comp=y
पितृभ्याम् पितृ pos=n,g=m,c=5,n=d
ते तद् pos=n,g=m,c=1,n=p
pos=i
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
जाजलिः जाजलि pos=n,g=m,c=1,n=s