Original

जातपक्षांश्च सोऽपश्यदुड्डीनान्पुनरागतान् ।सायं सायं द्विजान्विप्रो न चाकम्पत जाजलिः ॥ ३२ ॥

Segmented

जात-पक्षान् च सो ऽपश्यद् उड्डीनान् पुनः आगतान् सायम् सायम् द्विजान् विप्रो न च अकम्पत जाजलिः

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
पक्षान् पक्ष pos=n,g=m,c=2,n=p
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
उड्डीनान् उड्डी pos=va,g=m,c=2,n=p,f=part
पुनः पुनर् pos=i
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
सायम् सायम् pos=i
सायम् सायम् pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
विप्रो विप्र pos=n,g=m,c=1,n=s
pos=i
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
जाजलिः जाजलि pos=n,g=m,c=1,n=s