Original

ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः ।बभूव परमप्रीतस्तदा मतिमतां वरः ॥ ३० ॥

Segmented

ततः कदाचित् तान् तत्र पश्यन् पक्षीन् यत-व्रतः बभूव परम-प्रीतः तदा मतिमताम् वरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचित् कदाचिद् pos=i
तान् तद् pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
पक्षीन् पक्षि pos=n,g=m,c=2,n=p
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s