Original

नियतो नियताहारश्चीराजिनजटाधरः ।मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः ॥ ३ ॥

Segmented

नियतो नियमित-आहारः चीर-अजिन-जटा-धरः मल-पङ्क-धरः धीमान् बहून् वर्ष-गणान् मुनिः

Analysis

Word Lemma Parse
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
चीर चीर pos=n,comp=y
अजिन अजिन pos=n,comp=y
जटा जटा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
मल मल pos=n,comp=y
पङ्क पङ्क pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
बहून् बहु pos=a,g=m,c=2,n=p
वर्ष वर्ष pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
मुनिः मुनि pos=n,g=m,c=1,n=s