Original

ततस्तु कालसमये बभूवुस्तेऽथ पक्षिणः ।बुबुधे तांश्च स मुनिर्जातपक्षाञ्शकुन्तकान् ॥ २९ ॥

Segmented

ततस् तु काल-समये बभूवुः ते ऽथ पक्षिणः बुबुधे तान् च स मुनिः जात-पक्षान् शकुन्तकान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
काल काल pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
बुबुधे बुध् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
पक्षान् पक्ष pos=n,g=m,c=2,n=p
शकुन्तकान् शकुन्तक pos=n,g=m,c=2,n=p