Original

स रक्षमाणस्त्वण्डानि कुलिङ्गानां यतव्रतः ।तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः ॥ २८ ॥

Segmented

स रक्षन् तु अण्डानि कुलिङ्गानाम् यत-व्रतः तथा एव तस्थौ धर्म-आत्मा निर्विचेष्टः समाहितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अण्डानि अण्ड pos=n,g=n,c=2,n=p
कुलिङ्गानाम् कुलिङ्ग pos=n,g=m,c=6,n=p
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
तस्थौ स्था pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
निर्विचेष्टः निर्विचेष्ट pos=a,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s