Original

अण्डेभ्यस्त्वथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः ।व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः ॥ २७ ॥

Segmented

अण्डेभ्यः तु अथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः व्यवर्धन्त च तत्र एव न च अकम्पत जाजलिः

Analysis

Word Lemma Parse
अण्डेभ्यः अण्ड pos=n,g=n,c=5,n=p
तु तु pos=i
अथ अथ pos=i
पुष्टेभ्यः पुष् pos=va,g=n,c=5,n=p,f=part
प्रजायन्त प्रजन् pos=v,p=3,n=p,l=lan
शकुन्तकाः शकुन्तक pos=n,g=m,c=1,n=p
व्यवर्धन्त विवृध् pos=v,p=3,n=p,l=lan
pos=i
तत्र तत्र pos=i
एव एव pos=i
pos=i
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
जाजलिः जाजलि pos=n,g=m,c=1,n=s