Original

अहन्यहनि चागम्य ततस्तौ तस्य मूर्धनि ।आश्वासितौ वै वसतः संप्रहृष्टौ तदा विभो ॥ २६ ॥

Segmented

अहनि अहनि च आगत्य ततस् तौ तस्य मूर्धनि आश्वासितौ वै वसतः सम्प्रहृष्टौ तदा विभो

Analysis

Word Lemma Parse
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
pos=i
आगत्य आगम् pos=vi
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
तस्य तद् pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
आश्वासितौ आश्वासय् pos=va,g=m,c=1,n=d,f=part
वै वै pos=i
वसतः वस् pos=v,p=3,n=d,l=lat
सम्प्रहृष्टौ सम्प्रहृष् pos=va,g=m,c=1,n=d,f=part
तदा तदा pos=i
विभो विभु pos=a,g=m,c=8,n=s