Original

बुद्ध्वा च स महातेजा न चचालैव जाजलिः ।धर्मे धृतमना नित्यं नाधर्मं स त्वरोचयत् ॥ २५ ॥

Segmented

बुद्ध्वा च स महा-तेजाः न चचाल एव जाजलिः धर्मे धृत-मनाः नित्यम् न अधर्मम् स तु अरोचयत्

Analysis

Word Lemma Parse
बुद्ध्वा बुध् pos=vi
pos=i
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
एव एव pos=i
जाजलिः जाजलि pos=n,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
धृत धृ pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
अरोचयत् रोचय् pos=v,p=3,n=s,l=lan