Original

तत्रापातयतां राजञ्शिरस्यण्डानि खेचरौ ।तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः ॥ २४ ॥

Segmented

तत्र अपातयताम् राजञ् शिरसि अण्डानि खेचरौ तानि अबुध्यत तेजस्वी स विप्रः संशित-व्रतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपातयताम् पातय् pos=v,p=3,n=d,l=lan
राजञ् राजन् pos=n,g=m,c=8,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
अण्डानि अण्ड pos=n,g=n,c=2,n=p
खेचरौ खेचर pos=n,g=m,c=1,n=d
तानि तद् pos=n,g=n,c=2,n=p
अबुध्यत बुध् pos=v,p=3,n=s,l=lan
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s