Original

अतीतास्वथ वर्षासु शरत्काल उपस्थिते ।प्राजापत्येन विधिना विश्वासात्काममोहितौ ॥ २३ ॥

Segmented

अती अथ वर्षासु शरद्-काले उपस्थिते प्राजापत्येन विधिना विश्वासात् काम-मोहितौ

Analysis

Word Lemma Parse
अती अती pos=va,g=f,c=7,n=p,f=part
अथ अथ pos=i
वर्षासु वर्षा pos=n,g=f,c=7,n=p
शरद् शरद् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part
प्राजापत्येन प्राजापत्य pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
विश्वासात् विश्वास pos=n,g=m,c=5,n=s
काम काम pos=n,comp=y
मोहितौ मोहय् pos=va,g=m,c=1,n=d,f=part