Original

यदा स न चलत्येव स्थाणुभूतो महातपाः ।ततस्तौ परिविश्वस्तौ सुखं तत्रोषतुस्तदा ॥ २२ ॥

Segmented

यदा स न चल् इव स्थाणु-भूतः महा-तपाः ततस् तौ परिविश्वस्तौ सुखम् तत्र ऊषतुः तदा

Analysis

Word Lemma Parse
यदा यदा pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
चल् चल् pos=va,g=f,c=3,n=s,f=part
इव इव pos=i
स्थाणु स्थाणु pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
परिविश्वस्तौ परिविश्वस् pos=va,g=m,c=1,n=d,f=part
सुखम् सुखम् pos=i
तत्र तत्र pos=i
ऊषतुः वस् pos=v,p=3,n=d,l=lit
तदा तदा pos=i