Original

स तौ दयावान्विप्रर्षिरुपप्रैक्षत दम्पती ।कुर्वाणं नीडकं तत्र जटासु तृणतन्तुभिः ॥ २१ ॥

Segmented

स तौ दयावान् विप्रर्षिः उपप्रैक्षत दम्पती कुर्वाणम् नीडकम् तत्र जटासु तृण-तन्तुभिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
दयावान् दयावत् pos=a,g=m,c=1,n=s
विप्रर्षिः विप्रर्षि pos=n,g=m,c=1,n=s
उपप्रैक्षत उपप्रेक्ष् pos=v,p=3,n=s,l=lan
दम्पती दम्पति pos=n,g=m,c=2,n=d
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
नीडकम् नीडक pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
जटासु जटा pos=n,g=f,c=7,n=p
तृण तृण pos=n,comp=y
तन्तुभिः तन्तु pos=n,g=m,c=3,n=p