Original

वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः ।सागरोद्देशमागम्य तपस्तेपे महातपाः ॥ २ ॥

Segmented

वने वन-चरः कश्चिद् जाजलि नाम वै द्विजः सागर-उद्देशम् आगम्य तपः तेपे महा-तपाः

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
वन वन pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
जाजलि जाजलि pos=n,g=m,c=1,n=s
नाम नाम pos=i
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
सागर सागर pos=n,comp=y
उद्देशम् उद्देश pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s