Original

स कदाचिन्निराहारो वायुभक्षो महातपाः ।तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित् ॥ १९ ॥

Segmented

स कदाचिद् निराहारः वायुभक्षो महा-तपाः तस्थौ काष्ठ-वत् अव्यग्रो न चचाल च कर्हिचित्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
निराहारः निराहार pos=a,g=m,c=1,n=s
वायुभक्षो वायुभक्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
काष्ठ काष्ठ pos=n,comp=y
वत् वत् pos=i
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i
कर्हिचित् कर्हिचित् pos=i