Original

अथ तस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो ।अरण्यगमनान्नित्यं मलिनो मलसंयुताः ॥ १८ ॥

Segmented

अथ तस्य जटाः क्लिन्ना बभूवुः ग्रथिताः प्रभो अरण्य-गमनात् नित्यम् मलिनो मल-संयुताः

Analysis

Word Lemma Parse
अथ अथ pos=i
तस्य तद् pos=n,g=m,c=6,n=s
जटाः जटा pos=n,g=f,c=1,n=p
क्लिन्ना क्लिद् pos=va,g=f,c=1,n=p,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit
ग्रथिताः ग्रन्थ् pos=va,g=f,c=1,n=p,f=part
प्रभो प्रभु pos=a,g=m,c=8,n=s
अरण्य अरण्य pos=n,comp=y
गमनात् गमन pos=n,g=n,c=5,n=s
नित्यम् नित्यम् pos=i
मलिनो मलिन pos=a,g=m,c=1,n=s
मल मल pos=n,comp=y
संयुताः संयुत pos=a,g=m,c=1,n=p