Original

ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः ।अन्तरिक्षाज्जलं मूर्ध्ना प्रत्यगृह्णान्मुहुर्मुहुः ॥ १७ ॥

Segmented

ततः कदाचित् स मुनिः वर्षासु आकाशम् आस्थितः अन्तरिक्षात् जलम् मूर्ध्ना प्रत्यगृह्णात् मुहुः मुहुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचित् कदाचिद् pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
वर्षासु वर्षा pos=n,g=f,c=7,n=p
आकाशम् आकाश pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
अन्तरिक्षात् अन्तरिक्ष pos=n,g=n,c=5,n=s
जलम् जल pos=n,g=n,c=2,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i