Original

वातातपसहो ग्रीष्मे न च धर्ममविन्दत ।दुःखशय्याश्च विविधा भूमौ च परिवर्तनम् ॥ १६ ॥

Segmented

वात-आतप-सहः ग्रीष्मे न च धर्मम् अविन्दत दुःख-शय्याः च विविधा भूमौ च परिवर्तनम्

Analysis

Word Lemma Parse
वात वात pos=n,comp=y
आतप आतप pos=n,comp=y
सहः सह pos=a,g=m,c=1,n=s
ग्रीष्मे ग्रीष्म pos=n,g=m,c=7,n=s
pos=i
pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
अविन्दत विद् pos=v,p=3,n=s,l=lan
दुःख दुःख pos=a,comp=y
शय्याः शय्या pos=n,g=f,c=1,n=p
pos=i
विविधा विविध pos=a,g=f,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
परिवर्तनम् परिवर्तन pos=n,g=n,c=1,n=s