Original

भीष्म उवाच ।अतीव तपसा युक्तो घोरेण स बभूव ह ।नद्युपस्पर्शनरतः सायं प्रातर्महातपाः ॥ १३ ॥

Segmented

भीष्म उवाच अतीव तपसा युक्तो घोरेण स बभूव ह नदी-उपस्पर्शन-रतः सायम् प्रातः महा-तपाः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अतीव अतीव pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
घोरेण घोर pos=a,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
नदी नदी pos=n,comp=y
उपस्पर्शन उपस्पर्शन pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s