Original

इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा ।वाराणस्यां तुलाधारं समासाद्याब्रवीद्वचः ॥ ११ ॥

Segmented

इति उक्तवान् जाजलिः भूतैः जगाम विमनाः तदा वाराणस्याम् तुलाधारम् समासाद्य अब्रवीत् वचः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
जाजलिः जाजलि pos=n,g=m,c=1,n=s
भूतैः भूत pos=n,g=n,c=3,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
विमनाः विमनस् pos=a,g=m,c=1,n=s
तदा तदा pos=i
वाराणस्याम् वाराणसी pos=n,g=f,c=7,n=s
तुलाधारम् तुलाधार pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s