Original

इति ब्रुवाणं तमृषिं रक्षांस्युद्धृत्य सागरात् ।अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम ॥ १० ॥

Segmented

इति ब्रुवाणम् तम् ऋषिम् रक्षांसि उद्धृत्य सागरात् अब्रुवन् गच्छ पन्थानम् आस्थाय इमम् द्विजोत्तम

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
उद्धृत्य उद्धृ pos=vi
सागरात् सागर pos=n,g=m,c=5,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
गच्छ गम् pos=v,p=2,n=s,l=lot
पन्थानम् पथिन् pos=n,g=,c=2,n=s
आस्थाय आस्था pos=vi
इमम् इदम् pos=n,g=m,c=2,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s