Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।तुलाधारस्य वाक्यानि धर्मे जाजलिना सह ॥ १ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् तुलाधारस्य वाक्यानि धर्मे जाजलिना सह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
तुलाधारस्य तुलाधार pos=n,g=m,c=6,n=s
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
धर्मे धर्म pos=n,g=m,c=7,n=s
जाजलिना जाजलि pos=n,g=m,c=3,n=s
सह सह pos=i